खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयाञ्चक्राते / खर्दयांचक्राते / खर्दयाम्बभूवाते / खर्दयांबभूवाते / खर्दयामासाते
खर्दयाञ्चक्रिरे / खर्दयांचक्रिरे / खर्दयाम्बभूविरे / खर्दयांबभूविरे / खर्दयामासिरे
मध्यम
खर्दयाञ्चकृषे / खर्दयांचकृषे / खर्दयाम्बभूविषे / खर्दयांबभूविषे / खर्दयामासिषे
खर्दयाञ्चक्राथे / खर्दयांचक्राथे / खर्दयाम्बभूवाथे / खर्दयांबभूवाथे / खर्दयामासाथे
खर्दयाञ्चकृढ्वे / खर्दयांचकृढ्वे / खर्दयाम्बभूविध्वे / खर्दयांबभूविध्वे / खर्दयाम्बभूविढ्वे / खर्दयांबभूविढ्वे / खर्दयामासिध्वे
उत्तम
खर्दयाञ्चक्रे / खर्दयांचक्रे / खर्दयाम्बभूवे / खर्दयांबभूवे / खर्दयामाहे
खर्दयाञ्चकृवहे / खर्दयांचकृवहे / खर्दयाम्बभूविवहे / खर्दयांबभूविवहे / खर्दयामासिवहे
खर्दयाञ्चकृमहे / खर्दयांचकृमहे / खर्दयाम्बभूविमहे / खर्दयांबभूविमहे / खर्दयामासिमहे