खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खर्दयिषीष्ट
खर्दयिषीयास्ताम्
खर्दयिषीरन्
मध्यम
खर्दयिषीष्ठाः
खर्दयिषीयास्थाम्
खर्दयिषीढ्वम् / खर्दयिषीध्वम्
उत्तम
खर्दयिषीय
खर्दयिषीवहि
खर्दयिषीमहि