खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खर्दिष्यते / खर्दयिष्यते
खर्दिष्येते / खर्दयिष्येते
खर्दिष्यन्ते / खर्दयिष्यन्ते
मध्यम
खर्दिष्यसे / खर्दयिष्यसे
खर्दिष्येथे / खर्दयिष्येथे
खर्दिष्यध्वे / खर्दयिष्यध्वे
उत्तम
खर्दिष्ये / खर्दयिष्ये
खर्दिष्यावहे / खर्दयिष्यावहे
खर्दिष्यामहे / खर्दयिष्यामहे