खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खर्दिषीष्ट / खर्दयिषीष्ट
खर्दिषीयास्ताम् / खर्दयिषीयास्ताम्
खर्दिषीरन् / खर्दयिषीरन्
मध्यम
खर्दिषीष्ठाः / खर्दयिषीष्ठाः
खर्दिषीयास्थाम् / खर्दयिषीयास्थाम्
खर्दिषीध्वम् / खर्दयिषीढ्वम् / खर्दयिषीध्वम्
उत्तम
खर्दिषीय / खर्दयिषीय
खर्दिषीवहि / खर्दयिषीवहि
खर्दिषीमहि / खर्दयिषीमहि