खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खर्दिता / खर्दयिता
खर्दितारौ / खर्दयितारौ
खर्दितारः / खर्दयितारः
मध्यम
खर्दितासे / खर्दयितासे
खर्दितासाथे / खर्दयितासाथे
खर्दिताध्वे / खर्दयिताध्वे
उत्तम
खर्दिताहे / खर्दयिताहे
खर्दितास्वहे / खर्दयितास्वहे
खर्दितास्महे / खर्दयितास्महे