खर्द् + णिच् धातुरूपाणि - खर्दँ दन्दशूके - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चक्रतुः / खर्दयांचक्रतुः / खर्दयाम्बभूवतुः / खर्दयांबभूवतुः / खर्दयामासतुः
खर्दयाञ्चक्रुः / खर्दयांचक्रुः / खर्दयाम्बभूवुः / खर्दयांबभूवुः / खर्दयामासुः
मध्यम
खर्दयाञ्चकर्थ / खर्दयांचकर्थ / खर्दयाम्बभूविथ / खर्दयांबभूविथ / खर्दयामासिथ
खर्दयाञ्चक्रथुः / खर्दयांचक्रथुः / खर्दयाम्बभूवथुः / खर्दयांबभूवथुः / खर्दयामासथुः
खर्दयाञ्चक्र / खर्दयांचक्र / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
उत्तम
खर्दयाञ्चकर / खर्दयांचकर / खर्दयाञ्चकार / खर्दयांचकार / खर्दयाम्बभूव / खर्दयांबभूव / खर्दयामास
खर्दयाञ्चकृव / खर्दयांचकृव / खर्दयाम्बभूविव / खर्दयांबभूविव / खर्दयामासिव
खर्दयाञ्चकृम / खर्दयांचकृम / खर्दयाम्बभूविम / खर्दयांबभूविम / खर्दयामासिम