कृत् प्रत्ययाः - ण्वुल् (पुं)


 
आकारान्त
दायकः (दा-भ्वादिः-दाण्-दाने [भ्वादिः-अनिट्])  दरिद्रायकः (दरिद्रा [अदादिः-सेट्]) 
 
इकारान्त
चायकः (चि [स्वादिः-अनिट्])  चपकः / चयकः (चि-चुरादिः-चिञ्-चयने [चुरादिः-सेट्]) 
 
ईकारान्त
क्रायकः (क्री [क्र्यादिः-अनिट्]) 
 
उकारान्त
प्लावकः (प्लु [भ्वादिः-अनिट्]) 
 
ऊकारान्त
वाचकः (ब्रू [अदादिः-सेट्])  भावकः (भू [भ्वादिः-सेट्]) 
 
ऋकारान्त
कारकः (कृ [तनादिः-अनिट्]) 
 
ॠकारान्त
कारकः (कॄ [तुदादिः-सेट्])  गालकः / गारकः (गॄ [तुदादिः-सेट्])  तारकः (तॄ [भ्वादिः-सेट्]) 
 
एकारान्त
ह्वायकः (ह्वे [भ्वादिः-अनिट्]) 
 
ऐकारान्त
ध्यायकः (ध्यै [भ्वादिः-अनिट्]) 
 
इदुपधा
डेपकः (डिप्-तुदादिः-डिपँ-क्षेपे [तुदादिः-सेट्])  लेखकः (लिख् [तुदादिः-सेट्]) 
 
उदुपधा
कोटकः (कुट्-तुदादिः-कुटँ-कौटिल्ये [तुदादिः-सेट्])  गूहकः (गुह्-भ्वादिः-गुहूँ-संवरणे [भ्वादिः-अनिट्])  चोरकः (चुर् [चुरादिः-सेट्])  दोहकः (दुह् [अदादिः-अनिट्]) 
 
ऋदुपधा
कल्पकः (कृप् [भ्वादिः-वेट्])  कर्डकः (कृड्-तुदादिः-कृडँ-घनत्वे [तुदादिः-सेट्])  नर्तकः (नृत् [दिवादिः-सेट्])  मार्जकः (मृज्-अदादिः-मृजूँ-मृजूँश्-शुद्धौ [अदादिः-वेट्]) 
 
चकारान्त
विचकः (व्यच्-तुदादिः-व्यचँ-व्याजीकरणे [तुदादिः-सेट्]) 
 
जकारान्त
वायकः (अज्-भ्वादिः-अजँ-गतिक्षपनयोः [भ्वादिः-सेट्])  भर्जकः / भ्रज्जकः (भ्रस्ज्-तुदादिः-भ्रस्जँ-पाके [तुदादिः-अनिट्]) 
 
ठकारान्त
पाठकः (पठ् [भ्वादिः-सेट्]) 
 
तकारान्त
कीर्तकः (कॄत् [चुरादिः-सेट्]) 
 
नकारान्त
जनकः (जन्-जुहोत्यादिः-जनँ-जनने-मित्-१९३७ [जुहोत्यादिः-सेट्])  जनकः (जन् [दिवादिः-सेट्])  घातकः (हन् [अदादिः-अनिट्]) 
 
भकारान्त
रम्भकः (रभ्-भ्वादिः-रभँ-राभस्ये [भ्वादिः-अनिट्])  लम्भकः (लभ् [भ्वादिः-अनिट्]) 
 
मकारान्त
गामकः (गम् [भ्वादिः-अनिट्])  चमकः (चम्-भ्वादिः-चमुँ-अदने-न-मित्-१९५१ [भ्वादिः-सेट्])  चमकः (चम्-स्वादिः-चमुँ-भक्षणे-न-मित्-१९५१ [स्वादिः-सेट्])  यामकः (यम् [भ्वादिः-अनिट्])  यमकः (यम्-चुरादिः-यमँ-परिवेषणे-मित्-१९५३ [चुरादिः-सेट्]) 
 
लकारान्त
लालकः (लल् [चुरादिः-सेट्]) 
 
शकारान्त
दंशकः (दंश् [भ्वादिः-अनिट्]) 
 
षकारान्त
ईक्षकः (ईक्ष् [भ्वादिः-सेट्])  ख्यायकः / क्शायकः (चक्ष्-अदादिः-चक्षिँङ्-व्यक्तायां-वाचि-अयं-दर्शनेऽपि [अदादिः-अनिट्]) 
 
सकारान्त
भावकः (अस् [अदादिः-सेट्])