कृदन्तरूपाणि - कुट् - कुटँ कौटिल्ये - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कुटनम्
अनीयर्
कुटनीयः - कुटनीया
ण्वुल्
कोटकः - कोटिका
तुमुँन्
कुटितुम्
तव्य
कुटितव्यः - कुटितव्या
तृच्
कुटिता - कुटित्री
क्त्वा
कुटित्वा
क्तवतुँ
कुटितवान् - कुटितवती
क्त
कुटितः - कुटिता
शतृँ
कुटन् - कुटन्ती / कुटती
ण्यत्
कोट्यः - कोट्या
घञ्
कोटः
कुटः - कुटा
क्तिन्
कुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः