कृदन्तरूपाणि - जन् - जनीँ प्रादुर्भावे मित् १९३७ - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जननम्
अनीयर्
जननीयः - जननीया
ण्वुल्
जनकः - जनिका
तुमुँन्
जनितुम्
तव्य
जनितव्यः - जनितव्या
तृच्
जनिता - जनित्री
क्त्वा
जनित्वा
क्तवतुँ
जातवान् - जातवती
क्त
जातः - जाता
शानच्
जायमानः - जायमाना
यत्
जन्यः - जन्या
अच्
जनः - जना
घञ्
जनः
क्तिन्
जातिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः