कृदन्तरूपाणि - नृत् - नृतीँ गात्रविक्षेपे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नर्तनम्
अनीयर्
नर्तनीयः - नर्तनीया
ण्वुल्
नर्तकः - नर्तिका
तुमुँन्
नर्तितुम्
तव्य
नर्तितव्यः - नर्तितव्या
तृच्
नर्तिता - नर्तित्री
क्त्वा
नर्तित्वा
क्तवतुँ
नृत्तवान् - नृत्तवती
क्त
नृत्तः - नृत्ता
शतृँ
नृत्यन् - नृत्यन्ती
क्यप्
नृत्यः - नृत्या
अच्
नर्तः - नर्ता
घञ्
नर्तः
क्तिन्
नृत्तिः


सनादि प्रत्ययाः

उपसर्गाः