कृदन्तरूपाणि - ध्यै - ध्यै चिन्तायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
ध्यानम्
अनीयर्
ध्यानीयः - ध्यानीया
ण्वुल्
ध्यायकः - ध्यायिका
तुमुँन्
ध्यातुम्
तव्य
ध्यातव्यः - ध्यातव्या
तृच्
ध्याता - ध्यात्री
क्त्वा
ध्यात्वा
क्तवतुँ
ध्यातवान् - ध्यातवती
क्त
ध्यातः - ध्याता
शतृँ
ध्यायन् - ध्यायन्ती
यत्
ध्येयः - ध्येया
घञ्
ध्यायः
ध्यायः - ध्याया
क्तिन्
ध्यातिः


सनादि प्रत्ययाः

उपसर्गाः