कृदन्तरूपाणि - सु + शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशीभनम्
अनीयर्
सुशीभनीयः - सुशीभनीया
ण्वुल्
सुशीभकः - सुशीभिका
तुमुँन्
सुशीभितुम्
तव्य
सुशीभितव्यः - सुशीभितव्या
तृच्
सुशीभिता - सुशीभित्री
ल्यप्
सुशीभ्य
क्तवतुँ
सुशीभितवान् - सुशीभितवती
क्त
सुशीभितः - सुशीभिता
शानच्
सुशीभमानः - सुशीभमाना
ण्यत्
सुशीभ्यः - सुशीभ्या
घञ्
सुशीभः
सुशीभः - सुशीभा
सुशीभा


सनादि प्रत्ययाः

उपसर्गाः