कृदन्तरूपाणि - अनु + शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशीभनम्
अनीयर्
अनुशीभनीयः - अनुशीभनीया
ण्वुल्
अनुशीभकः - अनुशीभिका
तुमुँन्
अनुशीभितुम्
तव्य
अनुशीभितव्यः - अनुशीभितव्या
तृच्
अनुशीभिता - अनुशीभित्री
ल्यप्
अनुशीभ्य
क्तवतुँ
अनुशीभितवान् - अनुशीभितवती
क्त
अनुशीभितः - अनुशीभिता
शानच्
अनुशीभमानः - अनुशीभमाना
ण्यत्
अनुशीभ्यः - अनुशीभ्या
घञ्
अनुशीभः
अनुशीभः - अनुशीभा
अनुशीभा


सनादि प्रत्ययाः

उपसर्गाः