कृदन्तरूपाणि - अभि + शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशीभनम्
अनीयर्
अभिशीभनीयः - अभिशीभनीया
ण्वुल्
अभिशीभकः - अभिशीभिका
तुमुँन्
अभिशीभितुम्
तव्य
अभिशीभितव्यः - अभिशीभितव्या
तृच्
अभिशीभिता - अभिशीभित्री
ल्यप्
अभिशीभ्य
क्तवतुँ
अभिशीभितवान् - अभिशीभितवती
क्त
अभिशीभितः - अभिशीभिता
शानच्
अभिशीभमानः - अभिशीभमाना
ण्यत्
अभिशीभ्यः - अभिशीभ्या
घञ्
अभिशीभः
अभिशीभः - अभिशीभा
अभिशीभा


सनादि प्रत्ययाः

उपसर्गाः