कृदन्तरूपाणि - उत् + शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छीभनम् / उच्शीभनम्
अनीयर्
उच्छीभनीयः / उच्शीभनीयः - उच्छीभनीया / उच्शीभनीया
ण्वुल्
उच्छीभकः / उच्शीभकः - उच्छीभिका / उच्शीभिका
तुमुँन्
उच्छीभितुम् / उच्शीभितुम्
तव्य
उच्छीभितव्यः / उच्शीभितव्यः - उच्छीभितव्या / उच्शीभितव्या
तृच्
उच्छीभिता / उच्शीभिता - उच्छीभित्री / उच्शीभित्री
ल्यप्
उच्छीभ्य / उच्शीभ्य
क्तवतुँ
उच्छीभितवान् / उच्शीभितवान् - उच्छीभितवती / उच्शीभितवती
क्त
उच्छीभितः / उच्शीभितः - उच्छीभिता / उच्शीभिता
शानच्
उच्छीभमानः / उच्शीभमानः - उच्छीभमाना / उच्शीभमाना
ण्यत्
उच्छीभ्यः / उच्शीभ्यः - उच्छीभ्या / उच्शीभ्या
घञ्
उच्छीभः / उच्शीभः
उच्छीभः / उच्शीभः - उच्छीभा / उच्शीभा
उच्छीभा / उच्शीभा


सनादि प्रत्ययाः

उपसर्गाः