कृदन्तरूपाणि - प्र + शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशीभनम्
अनीयर्
प्रशीभनीयः - प्रशीभनीया
ण्वुल्
प्रशीभकः - प्रशीभिका
तुमुँन्
प्रशीभितुम्
तव्य
प्रशीभितव्यः - प्रशीभितव्या
तृच्
प्रशीभिता - प्रशीभित्री
ल्यप्
प्रशीभ्य
क्तवतुँ
प्रशीभितवान् - प्रशीभितवती
क्त
प्रशीभितः - प्रशीभिता
शानच्
प्रशीभमानः - प्रशीभमाना
ण्यत्
प्रशीभ्यः - प्रशीभ्या
घञ्
प्रशीभः
प्रशीभः - प्रशीभा
प्रशीभा


सनादि प्रत्ययाः

उपसर्गाः