कृदन्तरूपाणि - प्रति + शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशीभनम्
अनीयर्
प्रतिशीभनीयः - प्रतिशीभनीया
ण्वुल्
प्रतिशीभकः - प्रतिशीभिका
तुमुँन्
प्रतिशीभितुम्
तव्य
प्रतिशीभितव्यः - प्रतिशीभितव्या
तृच्
प्रतिशीभिता - प्रतिशीभित्री
ल्यप्
प्रतिशीभ्य
क्तवतुँ
प्रतिशीभितवान् - प्रतिशीभितवती
क्त
प्रतिशीभितः - प्रतिशीभिता
शानच्
प्रतिशीभमानः - प्रतिशीभमाना
ण्यत्
प्रतिशीभ्यः - प्रतिशीभ्या
घञ्
प्रतिशीभः
प्रतिशीभः - प्रतिशीभा
प्रतिशीभा


सनादि प्रत्ययाः

उपसर्गाः