कृदन्तरूपाणि - दुर् + शीभ् - शीभृँ कत्थने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशीभनम् / दुश्शीभनम्
अनीयर्
दुःशीभनीयः / दुश्शीभनीयः - दुःशीभनीया / दुश्शीभनीया
ण्वुल्
दुःशीभकः / दुश्शीभकः - दुःशीभिका / दुश्शीभिका
तुमुँन्
दुःशीभितुम् / दुश्शीभितुम्
तव्य
दुःशीभितव्यः / दुश्शीभितव्यः - दुःशीभितव्या / दुश्शीभितव्या
तृच्
दुःशीभिता / दुश्शीभिता - दुःशीभित्री / दुश्शीभित्री
ल्यप्
दुःशीभ्य / दुश्शीभ्य
क्तवतुँ
दुःशीभितवान् / दुश्शीभितवान् - दुःशीभितवती / दुश्शीभितवती
क्त
दुःशीभितः / दुश्शीभितः - दुःशीभिता / दुश्शीभिता
शानच्
दुःशीभमानः / दुश्शीभमानः - दुःशीभमाना / दुश्शीभमाना
ण्यत्
दुःशीभ्यः / दुश्शीभ्यः - दुःशीभ्या / दुश्शीभ्या
घञ्
दुःशीभः / दुश्शीभः
दुःशीभः / दुश्शीभः - दुःशीभा / दुश्शीभा
दुःशीभा / दुश्शीभा


सनादि प्रत्ययाः

उपसर्गाः