कृदन्तरूपाणि - सु + धॄ - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुधरणम्
अनीयर्
सुधरणीयः - सुधरणीया
ण्वुल्
सुधारकः - सुधारिका
तुमुँन्
सुधरीतुम् / सुधरितुम्
तव्य
सुधरीतव्यः / सुधरितव्यः - सुधरीतव्या / सुधरितव्या
तृच्
सुधरीता / सुधरिता - सुधरीत्री / सुधरित्री
ल्यप्
सुधीर्य
क्तवतुँ
सुधीर्णवान् - सुधीर्णवती
क्त
सुधीर्णः - सुधीर्णा
शतृँ
सुधृणन् - सुधृणती
ण्यत्
सुधार्यः - सुधार्या
अच्
सुधरः - सुधरा
अप्
सुधरः
क्तिन्
सुधीर्णिः


सनादि प्रत्ययाः

उपसर्गाः