कृदन्तरूपाणि - प्र + धॄ - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रधरणम्
अनीयर्
प्रधरणीयः - प्रधरणीया
ण्वुल्
प्रधारकः - प्रधारिका
तुमुँन्
प्रधरीतुम् / प्रधरितुम्
तव्य
प्रधरीतव्यः / प्रधरितव्यः - प्रधरीतव्या / प्रधरितव्या
तृच्
प्रधरीता / प्रधरिता - प्रधरीत्री / प्रधरित्री
ल्यप्
प्रधीर्य
क्तवतुँ
प्रधीर्णवान् - प्रधीर्णवती
क्त
प्रधीर्णः - प्रधीर्णा
शतृँ
प्रधृणन् - प्रधृणती
ण्यत्
प्रधार्यः - प्रधार्या
अच्
प्रधरः - प्रधरा
अप्
प्रधरः
क्तिन्
प्रधीर्णिः


सनादि प्रत्ययाः

उपसर्गाः