कृदन्तरूपाणि - परा + धॄ - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराधरणम्
अनीयर्
पराधरणीयः - पराधरणीया
ण्वुल्
पराधारकः - पराधारिका
तुमुँन्
पराधरीतुम् / पराधरितुम्
तव्य
पराधरीतव्यः / पराधरितव्यः - पराधरीतव्या / पराधरितव्या
तृच्
पराधरीता / पराधरिता - पराधरीत्री / पराधरित्री
ल्यप्
पराधीर्य
क्तवतुँ
पराधीर्णवान् - पराधीर्णवती
क्त
पराधीर्णः - पराधीर्णा
शतृँ
पराधृणन् - पराधृणती
ण्यत्
पराधार्यः - पराधार्या
अच्
पराधरः - पराधरा
अप्
पराधरः
क्तिन्
पराधीर्णिः


सनादि प्रत्ययाः

उपसर्गाः