कृदन्तरूपाणि - सम् + धॄ - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्धरणम् / संधरणम्
अनीयर्
सन्धरणीयः / संधरणीयः - सन्धरणीया / संधरणीया
ण्वुल्
सन्धारकः / संधारकः - सन्धारिका / संधारिका
तुमुँन्
सन्धरीतुम् / संधरीतुम् / सन्धरितुम् / संधरितुम्
तव्य
सन्धरीतव्यः / संधरीतव्यः / सन्धरितव्यः / संधरितव्यः - सन्धरीतव्या / संधरीतव्या / सन्धरितव्या / संधरितव्या
तृच्
सन्धरीता / संधरीता / सन्धरिता / संधरिता - सन्धरीत्री / संधरीत्री / सन्धरित्री / संधरित्री
ल्यप्
सन्धीर्य / संधीर्य
क्तवतुँ
सन्धीर्णवान् / संधीर्णवान् - सन्धीर्णवती / संधीर्णवती
क्त
सन्धीर्णः / संधीर्णः - सन्धीर्णा / संधीर्णा
शतृँ
सन्धृणन् / संधृणन् - सन्धृणती / संधृणती
ण्यत्
सन्धार्यः / संधार्यः - सन्धार्या / संधार्या
अच्
सन्धरः / संधरः - सन्धरा - संधरा
अप्
सन्धरः / संधरः
क्तिन्
सन्धीर्णिः / संधीर्णिः


सनादि प्रत्ययाः

उपसर्गाः