कृदन्तरूपाणि - परि + धॄ - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिधरणम्
अनीयर्
परिधरणीयः - परिधरणीया
ण्वुल्
परिधारकः - परिधारिका
तुमुँन्
परिधरीतुम् / परिधरितुम्
तव्य
परिधरीतव्यः / परिधरितव्यः - परिधरीतव्या / परिधरितव्या
तृच्
परिधरीता / परिधरिता - परिधरीत्री / परिधरित्री
ल्यप्
परिधीर्य
क्तवतुँ
परिधीर्णवान् - परिधीर्णवती
क्त
परिधीर्णः - परिधीर्णा
शतृँ
परिधृणन् - परिधृणती
ण्यत्
परिधार्यः - परिधार्या
अच्
परिधरः - परिधरा
अप्
परिधरः
क्तिन्
परिधीर्णिः


सनादि प्रत्ययाः

उपसर्गाः