कृदन्तरूपाणि - निस् + धॄ - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्धरणम्
अनीयर्
निर्धरणीयः - निर्धरणीया
ण्वुल्
निर्धारकः - निर्धारिका
तुमुँन्
निर्धरीतुम् / निर्धरितुम्
तव्य
निर्धरीतव्यः / निर्धरितव्यः - निर्धरीतव्या / निर्धरितव्या
तृच्
निर्धरीता / निर्धरिता - निर्धरीत्री / निर्धरित्री
ल्यप्
निर्धीर्य
क्तवतुँ
निर्धीर्णवान् - निर्धीर्णवती
क्त
निर्धीर्णः - निर्धीर्णा
शतृँ
निर्धृणन् - निर्धृणती
ण्यत्
निर्धार्यः - निर्धार्या
अच्
निर्धरः - निर्धरा
अप्
निर्धरः
क्तिन्
निर्धीर्णिः


सनादि प्रत्ययाः

उपसर्गाः