कृदन्तरूपाणि - दुस् + धॄ - धॄ वयोहानौ इत्यन्ये - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्धरणम्
अनीयर्
दुर्धरणीयः - दुर्धरणीया
ण्वुल्
दुर्धारकः - दुर्धारिका
तुमुँन्
दुर्धरीतुम् / दुर्धरितुम्
तव्य
दुर्धरीतव्यः / दुर्धरितव्यः - दुर्धरीतव्या / दुर्धरितव्या
तृच्
दुर्धरीता / दुर्धरिता - दुर्धरीत्री / दुर्धरित्री
ल्यप्
दुर्धीर्य
क्तवतुँ
दुर्धीर्णवान् - दुर्धीर्णवती
क्त
दुर्धीर्णः - दुर्धीर्णा
शतृँ
दुर्धृणन् - दुर्धृणती
ण्यत्
दुर्धार्यः - दुर्धार्या
अच्
दुर्धरः - दुर्धरा
अप्
दुर्धरः
क्तिन्
दुर्धीर्णिः


सनादि प्रत्ययाः

उपसर्गाः