कृदन्तरूपाणि - सम् + त्विष् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्त्वेषणम् / संत्वेषणम्
अनीयर्
सन्त्वेषणीयः / संत्वेषणीयः - सन्त्वेषणीया / संत्वेषणीया
ण्वुल्
सन्त्वेषकः / संत्वेषकः - सन्त्वेषिका / संत्वेषिका
तुमुँन्
सन्त्वेष्टुम् / संत्वेष्टुम्
तव्य
सन्त्वेष्टव्यः / संत्वेष्टव्यः - सन्त्वेष्टव्या / संत्वेष्टव्या
तृच्
सन्त्वेष्टा / संत्वेष्टा - सन्त्वेष्ट्री / संत्वेष्ट्री
ल्यप्
सन्त्विष्य / संत्विष्य
क्तवतुँ
सन्त्विष्टवान् / संत्विष्टवान् - सन्त्विष्टवती / संत्विष्टवती
क्त
सन्त्विष्टः / संत्विष्टः - सन्त्विष्टा / संत्विष्टा
शतृँ
सन्त्वेषन् / संत्वेषन् - सन्त्वेषन्ती / संत्वेषन्ती
शानच्
सन्त्वेषमाणः / संत्वेषमाणः - सन्त्वेषमाणा / संत्वेषमाणा
ण्यत्
सन्त्वेष्यः / संत्वेष्यः - सन्त्वेष्या / संत्वेष्या
घञ्
सन्त्वेषः / संत्वेषः
सन्त्विषः / संत्विषः - सन्त्विषा / संत्विषा
क्तिन्
सन्त्विष्टिः / संत्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः