कृदन्तरूपाणि - प्रति + त्विष् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतित्वेषणम्
अनीयर्
प्रतित्वेषणीयः - प्रतित्वेषणीया
ण्वुल्
प्रतित्वेषकः - प्रतित्वेषिका
तुमुँन्
प्रतित्वेष्टुम्
तव्य
प्रतित्वेष्टव्यः - प्रतित्वेष्टव्या
तृच्
प्रतित्वेष्टा - प्रतित्वेष्ट्री
ल्यप्
प्रतित्विष्य
क्तवतुँ
प्रतित्विष्टवान् - प्रतित्विष्टवती
क्त
प्रतित्विष्टः - प्रतित्विष्टा
शतृँ
प्रतित्वेषन् - प्रतित्वेषन्ती
शानच्
प्रतित्वेषमाणः - प्रतित्वेषमाणा
ण्यत्
प्रतित्वेष्यः - प्रतित्वेष्या
घञ्
प्रतित्वेषः
प्रतित्विषः - प्रतित्विषा
क्तिन्
प्रतित्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः