कृदन्तरूपाणि - नि + त्विष् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नित्वेषणम्
अनीयर्
नित्वेषणीयः - नित्वेषणीया
ण्वुल्
नित्वेषकः - नित्वेषिका
तुमुँन्
नित्वेष्टुम्
तव्य
नित्वेष्टव्यः - नित्वेष्टव्या
तृच्
नित्वेष्टा - नित्वेष्ट्री
ल्यप्
नित्विष्य
क्तवतुँ
नित्विष्टवान् - नित्विष्टवती
क्त
नित्विष्टः - नित्विष्टा
शतृँ
नित्वेषन् - नित्वेषन्ती
शानच्
नित्वेषमाणः - नित्वेषमाणा
ण्यत्
नित्वेष्यः - नित्वेष्या
घञ्
नित्वेषः
नित्विषः - नित्विषा
क्तिन्
नित्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः