कृदन्तरूपाणि - दुस् + त्विष् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुस्त्वेषणम्
अनीयर्
दुस्त्वेषणीयः - दुस्त्वेषणीया
ण्वुल्
दुस्त्वेषकः - दुस्त्वेषिका
तुमुँन्
दुस्त्वेष्टुम्
तव्य
दुस्त्वेष्टव्यः - दुस्त्वेष्टव्या
तृच्
दुस्त्वेष्टा - दुस्त्वेष्ट्री
ल्यप्
दुस्त्विष्य
क्तवतुँ
दुस्त्विष्टवान् - दुस्त्विष्टवती
क्त
दुस्त्विष्टः - दुस्त्विष्टा
शतृँ
दुस्त्वेषन् - दुस्त्वेषन्ती
शानच्
दुस्त्वेषमाणः - दुस्त्वेषमाणा
ण्यत्
दुस्त्वेष्यः - दुस्त्वेष्या
घञ्
दुस्त्वेषः
दुस्त्विषः - दुस्त्विषा
क्तिन्
दुस्त्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः