कृदन्तरूपाणि - परा + त्विष् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परात्वेषणम्
अनीयर्
परात्वेषणीयः - परात्वेषणीया
ण्वुल्
परात्वेषकः - परात्वेषिका
तुमुँन्
परात्वेष्टुम्
तव्य
परात्वेष्टव्यः - परात्वेष्टव्या
तृच्
परात्वेष्टा - परात्वेष्ट्री
ल्यप्
परात्विष्य
क्तवतुँ
परात्विष्टवान् - परात्विष्टवती
क्त
परात्विष्टः - परात्विष्टा
शतृँ
परात्वेषन् - परात्वेषन्ती
शानच्
परात्वेषमाणः - परात्वेषमाणा
ण्यत्
परात्वेष्यः - परात्वेष्या
घञ्
परात्वेषः
परात्विषः - परात्विषा
क्तिन्
परात्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः