कृदन्तरूपाणि - अभि + त्विष् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभित्वेषणम्
अनीयर्
अभित्वेषणीयः - अभित्वेषणीया
ण्वुल्
अभित्वेषकः - अभित्वेषिका
तुमुँन्
अभित्वेष्टुम्
तव्य
अभित्वेष्टव्यः - अभित्वेष्टव्या
तृच्
अभित्वेष्टा - अभित्वेष्ट्री
ल्यप्
अभित्विष्य
क्तवतुँ
अभित्विष्टवान् - अभित्विष्टवती
क्त
अभित्विष्टः - अभित्विष्टा
शतृँ
अभित्वेषन् - अभित्वेषन्ती
शानच्
अभित्वेषमाणः - अभित्वेषमाणा
ण्यत्
अभित्वेष्यः - अभित्वेष्या
घञ्
अभित्वेषः
अभित्विषः - अभित्विषा
क्तिन्
अभित्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः