कृदन्तरूपाणि - निस् + त्विष् - त्विषँ दीप्तौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्त्वेषणम्
अनीयर्
निस्त्वेषणीयः - निस्त्वेषणीया
ण्वुल्
निस्त्वेषकः - निस्त्वेषिका
तुमुँन्
निस्त्वेष्टुम्
तव्य
निस्त्वेष्टव्यः - निस्त्वेष्टव्या
तृच्
निस्त्वेष्टा - निस्त्वेष्ट्री
ल्यप्
निस्त्विष्य
क्तवतुँ
निस्त्विष्टवान् - निस्त्विष्टवती
क्त
निस्त्विष्टः - निस्त्विष्टा
शतृँ
निस्त्वेषन् - निस्त्वेषन्ती
शानच्
निस्त्वेषमाणः - निस्त्वेषमाणा
ण्यत्
निस्त्वेष्यः - निस्त्वेष्या
घञ्
निस्त्वेषः
निस्त्विषः - निस्त्विषा
क्तिन्
निस्त्विष्टिः


सनादि प्रत्ययाः

उपसर्गाः