कृदन्तरूपाणि - सम् + तुप् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तोपनम् / संतोपनम्
अनीयर्
सन्तोपनीयः / संतोपनीयः - सन्तोपनीया / संतोपनीया
ण्वुल्
सन्तोपकः / संतोपकः - सन्तोपिका / संतोपिका
तुमुँन्
सन्तोपितुम् / संतोपितुम्
तव्य
सन्तोपितव्यः / संतोपितव्यः - सन्तोपितव्या / संतोपितव्या
तृच्
सन्तोपिता / संतोपिता - सन्तोपित्री / संतोपित्री
ल्यप्
सन्तुप्य / संतुप्य
क्तवतुँ
सन्तोपितवान् / संतोपितवान् / सन्तुपितवान् / संतुपितवान् - सन्तोपितवती / संतोपितवती / सन्तुपितवती / संतुपितवती
क्त
सन्तोपितः / संतोपितः / सन्तुपितः / संतुपितः - सन्तोपिता / संतोपिता / सन्तुपिता / संतुपिता
शतृँ
सन्तोपन् / संतोपन् - सन्तोपन्ती / संतोपन्ती
ण्यत्
सन्तोप्यः / संतोप्यः - सन्तोप्या / संतोप्या
घञ्
सन्तोपः / संतोपः
सन्तुपः / संतुपः - सन्तुपा / संतुपा
क्तिन्
सन्तुप्तिः / संतुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः