कृदन्तरूपाणि - परा + तुप् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातोपनम्
अनीयर्
परातोपनीयः - परातोपनीया
ण्वुल्
परातोपकः - परातोपिका
तुमुँन्
परातोपितुम्
तव्य
परातोपितव्यः - परातोपितव्या
तृच्
परातोपिता - परातोपित्री
ल्यप्
परातुप्य
क्तवतुँ
परातोपितवान् / परातुपितवान् - परातोपितवती / परातुपितवती
क्त
परातोपितः / परातुपितः - परातोपिता / परातुपिता
शतृँ
परातोपन् - परातोपन्ती
ण्यत्
परातोप्यः - परातोप्या
घञ्
परातोपः
परातुपः - परातुपा
क्तिन्
परातुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः