कृदन्तरूपाणि - प्र + तुप् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतोपनम्
अनीयर्
प्रतोपनीयः - प्रतोपनीया
ण्वुल्
प्रतोपकः - प्रतोपिका
तुमुँन्
प्रतोपितुम्
तव्य
प्रतोपितव्यः - प्रतोपितव्या
तृच्
प्रतोपिता - प्रतोपित्री
ल्यप्
प्रतुप्य
क्तवतुँ
प्रतोपितवान् / प्रतुपितवान् - प्रतोपितवती / प्रतुपितवती
क्त
प्रतोपितः / प्रतुपितः - प्रतोपिता / प्रतुपिता
शतृँ
प्रतोपन् - प्रतोपन्ती
ण्यत्
प्रतोप्यः - प्रतोप्या
घञ्
प्रतोपः
प्रतुपः - प्रतुपा
क्तिन्
प्रतुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः