कृदन्तरूपाणि - प्रति + तुप् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतितोपनम्
अनीयर्
प्रतितोपनीयः - प्रतितोपनीया
ण्वुल्
प्रतितोपकः - प्रतितोपिका
तुमुँन्
प्रतितोपितुम्
तव्य
प्रतितोपितव्यः - प्रतितोपितव्या
तृच्
प्रतितोपिता - प्रतितोपित्री
ल्यप्
प्रतितुप्य
क्तवतुँ
प्रतितोपितवान् / प्रतितुपितवान् - प्रतितोपितवती / प्रतितुपितवती
क्त
प्रतितोपितः / प्रतितुपितः - प्रतितोपिता / प्रतितुपिता
शतृँ
प्रतितोपन् - प्रतितोपन्ती
ण्यत्
प्रतितोप्यः - प्रतितोप्या
घञ्
प्रतितोपः
प्रतितुपः - प्रतितुपा
क्तिन्
प्रतितुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः