कृदन्तरूपाणि - अभि + तुप् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभितोपनम्
अनीयर्
अभितोपनीयः - अभितोपनीया
ण्वुल्
अभितोपकः - अभितोपिका
तुमुँन्
अभितोपितुम्
तव्य
अभितोपितव्यः - अभितोपितव्या
तृच्
अभितोपिता - अभितोपित्री
ल्यप्
अभितुप्य
क्तवतुँ
अभितोपितवान् / अभितुपितवान् - अभितोपितवती / अभितुपितवती
क्त
अभितोपितः / अभितुपितः - अभितोपिता / अभितुपिता
शतृँ
अभितोपन् - अभितोपन्ती
ण्यत्
अभितोप्यः - अभितोप्या
घञ्
अभितोपः
अभितुपः - अभितुपा
क्तिन्
अभितुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः