कृदन्तरूपाणि - परि + तुप् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितोपनम्
अनीयर्
परितोपनीयः - परितोपनीया
ण्वुल्
परितोपकः - परितोपिका
तुमुँन्
परितोपितुम्
तव्य
परितोपितव्यः - परितोपितव्या
तृच्
परितोपिता - परितोपित्री
ल्यप्
परितुप्य
क्तवतुँ
परितोपितवान् / परितुपितवान् - परितोपितवती / परितुपितवती
क्त
परितोपितः / परितुपितः - परितोपिता / परितुपिता
शतृँ
परितोपन् - परितोपन्ती
ण्यत्
परितोप्यः - परितोप्या
घञ्
परितोपः
परितुपः - परितुपा
क्तिन्
परितुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः