कृदन्तरूपाणि - अधि + तुप् - तुपँ हिंसार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधितोपनम्
अनीयर्
अधितोपनीयः - अधितोपनीया
ण्वुल्
अधितोपकः - अधितोपिका
तुमुँन्
अधितोपितुम्
तव्य
अधितोपितव्यः - अधितोपितव्या
तृच्
अधितोपिता - अधितोपित्री
ल्यप्
अधितुप्य
क्तवतुँ
अधितोपितवान् / अधितुपितवान् - अधितोपितवती / अधितुपितवती
क्त
अधितोपितः / अधितुपितः - अधितोपिता / अधितुपिता
शतृँ
अधितोपन् - अधितोपन्ती
ण्यत्
अधितोप्यः - अधितोप्या
घञ्
अधितोपः
अधितुपः - अधितुपा
क्तिन्
अधितुप्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः