कृदन्तरूपाणि - सम् + जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्जटनम् / संजटनम्
अनीयर्
सञ्जटनीयः / संजटनीयः - सञ्जटनीया / संजटनीया
ण्वुल्
सञ्जाटकः / संजाटकः - सञ्जाटिका / संजाटिका
तुमुँन्
सञ्जटितुम् / संजटितुम्
तव्य
सञ्जटितव्यः / संजटितव्यः - सञ्जटितव्या / संजटितव्या
तृच्
सञ्जटिता / संजटिता - सञ्जटित्री / संजटित्री
ल्यप्
सञ्जट्य / संजट्य
क्तवतुँ
सञ्जटितवान् / संजटितवान् - सञ्जटितवती / संजटितवती
क्त
सञ्जटितः / संजटितः - सञ्जटिता / संजटिता
शतृँ
सञ्जटन् / संजटन् - सञ्जटन्ती / संजटन्ती
ण्यत्
सञ्जाट्यः / संजाट्यः - सञ्जाट्या / संजाट्या
अच्
सञ्जटः / संजटः - सञ्जटा - संजटा
घञ्
सञ्जाटः / संजाटः
क्तिन्
सञ्जट्टिः / संजट्टिः


सनादि प्रत्ययाः

उपसर्गाः