कृदन्तरूपाणि - परि + जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिजटनम्
अनीयर्
परिजटनीयः - परिजटनीया
ण्वुल्
परिजाटकः - परिजाटिका
तुमुँन्
परिजटितुम्
तव्य
परिजटितव्यः - परिजटितव्या
तृच्
परिजटिता - परिजटित्री
ल्यप्
परिजट्य
क्तवतुँ
परिजटितवान् - परिजटितवती
क्त
परिजटितः - परिजटिता
शतृँ
परिजटन् - परिजटन्ती
ण्यत्
परिजाट्यः - परिजाट्या
अच्
परिजटः - परिजटा
घञ्
परिजाटः
क्तिन्
परिजट्टिः


सनादि प्रत्ययाः

उपसर्गाः