कृदन्तरूपाणि - प्रति + जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिजटनम्
अनीयर्
प्रतिजटनीयः - प्रतिजटनीया
ण्वुल्
प्रतिजाटकः - प्रतिजाटिका
तुमुँन्
प्रतिजटितुम्
तव्य
प्रतिजटितव्यः - प्रतिजटितव्या
तृच्
प्रतिजटिता - प्रतिजटित्री
ल्यप्
प्रतिजट्य
क्तवतुँ
प्रतिजटितवान् - प्रतिजटितवती
क्त
प्रतिजटितः - प्रतिजटिता
शतृँ
प्रतिजटन् - प्रतिजटन्ती
ण्यत्
प्रतिजाट्यः - प्रतिजाट्या
अच्
प्रतिजटः - प्रतिजटा
घञ्
प्रतिजाटः
क्तिन्
प्रतिजट्टिः


सनादि प्रत्ययाः

उपसर्गाः