कृदन्तरूपाणि - अभि + जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिजटनम्
अनीयर्
अभिजटनीयः - अभिजटनीया
ण्वुल्
अभिजाटकः - अभिजाटिका
तुमुँन्
अभिजटितुम्
तव्य
अभिजटितव्यः - अभिजटितव्या
तृच्
अभिजटिता - अभिजटित्री
ल्यप्
अभिजट्य
क्तवतुँ
अभिजटितवान् - अभिजटितवती
क्त
अभिजटितः - अभिजटिता
शतृँ
अभिजटन् - अभिजटन्ती
ण्यत्
अभिजाट्यः - अभिजाट्या
अच्
अभिजटः - अभिजटा
घञ्
अभिजाटः
क्तिन्
अभिजट्टिः


सनादि प्रत्ययाः

उपसर्गाः