कृदन्तरूपाणि - निर् + जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्जटनम्
अनीयर्
निर्जटनीयः - निर्जटनीया
ण्वुल्
निर्जाटकः - निर्जाटिका
तुमुँन्
निर्जटितुम्
तव्य
निर्जटितव्यः - निर्जटितव्या
तृच्
निर्जटिता - निर्जटित्री
ल्यप्
निर्जट्य
क्तवतुँ
निर्जटितवान् - निर्जटितवती
क्त
निर्जटितः - निर्जटिता
शतृँ
निर्जटन् - निर्जटन्ती
ण्यत्
निर्जाट्यः - निर्जाट्या
अच्
निर्जटः - निर्जटा
घञ्
निर्जाटः
क्तिन्
निर्जट्टिः


सनादि प्रत्ययाः

उपसर्गाः