कृदन्तरूपाणि - दुस् + जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्जटनम्
अनीयर्
दुर्जटनीयः - दुर्जटनीया
ण्वुल्
दुर्जाटकः - दुर्जाटिका
तुमुँन्
दुर्जटितुम्
तव्य
दुर्जटितव्यः - दुर्जटितव्या
तृच्
दुर्जटिता - दुर्जटित्री
ल्यप्
दुर्जट्य
क्तवतुँ
दुर्जटितवान् - दुर्जटितवती
क्त
दुर्जटितः - दुर्जटिता
शतृँ
दुर्जटन् - दुर्जटन्ती
ण्यत्
दुर्जाट्यः - दुर्जाट्या
अच्
दुर्जटः - दुर्जटा
घञ्
दुर्जाटः
क्तिन्
दुर्जट्टिः


सनादि प्रत्ययाः

उपसर्गाः