कृदन्तरूपाणि - अप + जट् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपजटनम्
अनीयर्
अपजटनीयः - अपजटनीया
ण्वुल्
अपजाटकः - अपजाटिका
तुमुँन्
अपजटितुम्
तव्य
अपजटितव्यः - अपजटितव्या
तृच्
अपजटिता - अपजटित्री
ल्यप्
अपजट्य
क्तवतुँ
अपजटितवान् - अपजटितवती
क्त
अपजटितः - अपजटिता
शतृँ
अपजटन् - अपजटन्ती
ण्यत्
अपजाट्यः - अपजाट्या
अच्
अपजटः - अपजटा
घञ्
अपजाटः
क्तिन्
अपजट्टिः


सनादि प्रत्ययाः

उपसर्गाः