कृदन्तरूपाणि - प्रति + बद् + सन् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबिबदिषणम्
अनीयर्
प्रतिबिबदिषणीयः - प्रतिबिबदिषणीया
ण्वुल्
प्रतिबिबदिषकः - प्रतिबिबदिषिका
तुमुँन्
प्रतिबिबदिषितुम्
तव्य
प्रतिबिबदिषितव्यः - प्रतिबिबदिषितव्या
तृच्
प्रतिबिबदिषिता - प्रतिबिबदिषित्री
ल्यप्
प्रतिबिबदिष्य
क्तवतुँ
प्रतिबिबदिषितवान् - प्रतिबिबदिषितवती
क्त
प्रतिबिबदिषितः - प्रतिबिबदिषिता
शतृँ
प्रतिबिबदिषन् - प्रतिबिबदिषन्ती
यत्
प्रतिबिबदिष्यः - प्रतिबिबदिष्या
अच्
प्रतिबिबदिषः - प्रतिबिबदिषा
घञ्
प्रतिबिबदिषः
प्रतिबिबदिषा


सनादि प्रत्ययाः

उपसर्गाः