कृदन्तरूपाणि - प्रति + बद् + यङ्लुक् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबाबदनम्
अनीयर्
प्रतिबाबदनीयः - प्रतिबाबदनीया
ण्वुल्
प्रतिबाबादकः - प्रतिबाबादिका
तुमुँन्
प्रतिबाबदितुम्
तव्य
प्रतिबाबदितव्यः - प्रतिबाबदितव्या
तृच्
प्रतिबाबदिता - प्रतिबाबदित्री
ल्यप्
प्रतिबाबद्य
क्तवतुँ
प्रतिबाबदितवान् - प्रतिबाबदितवती
क्त
प्रतिबाबदितः - प्रतिबाबदिता
शतृँ
प्रतिबाबदन् - प्रतिबाबदती
ण्यत्
प्रतिबाबाद्यः - प्रतिबाबाद्या
अच्
प्रतिबाबदः - प्रतिबाबदा
घञ्
प्रतिबाबादः
प्रतिबाबदा


सनादि प्रत्ययाः

उपसर्गाः