कृदन्तरूपाणि - प्रति + बद् + यङ् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबाबदनम्
अनीयर्
प्रतिबाबदनीयः - प्रतिबाबदनीया
ण्वुल्
प्रतिबाबदकः - प्रतिबाबदिका
तुमुँन्
प्रतिबाबदितुम्
तव्य
प्रतिबाबदितव्यः - प्रतिबाबदितव्या
तृच्
प्रतिबाबदिता - प्रतिबाबदित्री
ल्यप्
प्रतिबाबद्य
क्तवतुँ
प्रतिबाबदितवान् - प्रतिबाबदितवती
क्त
प्रतिबाबदितः - प्रतिबाबदिता
शानच्
प्रतिबाबद्यमानः - प्रतिबाबद्यमाना
यत्
प्रतिबाबद्यः - प्रतिबाबद्या
घञ्
प्रतिबाबदः
प्रतिबाबदा


सनादि प्रत्ययाः

उपसर्गाः