कृदन्तरूपाणि - प्रति + बद् - बदँ स्थैर्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिबदनम्
अनीयर्
प्रतिबदनीयः - प्रतिबदनीया
ण्वुल्
प्रतिबादकः - प्रतिबादिका
तुमुँन्
प्रतिबदितुम्
तव्य
प्रतिबदितव्यः - प्रतिबदितव्या
तृच्
प्रतिबदिता - प्रतिबदित्री
ल्यप्
प्रतिबद्य
क्तवतुँ
प्रतिबदितवान् - प्रतिबदितवती
क्त
प्रतिबदितः - प्रतिबदिता
शतृँ
प्रतिबदन् - प्रतिबदन्ती
ण्यत्
प्रतिबाद्यः - प्रतिबाद्या
अच्
प्रतिबदः - प्रतिबदा
घञ्
प्रतिबादः
क्तिन्
प्रतिबत्तिः


सनादि प्रत्ययाः

उपसर्गाः